श्रीरामचरितमानस की चौपाईयां|| बाल संस्कार हेतु || बंदऊँ गुरु पद पदुम परागा। सुरुचि सुबास सरस अनुरागा॥…
Author: admin
एकात्मता मंत्र
यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वा नमाहुः। वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति॥ शैवायमीशं शिव…
एकात्मता स्त्रोत्र
एकात्मता स्त्रोत्र का आरम्भिक पाठ इस प्रकार है: ॐ नमः सच्चिदानंद रूपाय परमात्मने ज्योतिर्मयस्वरूपाय विश्वमंगल्यमूर्तये ||…
प्रात: स्मरण
प्रात: कर-दर्शनम्- कराग्रे वसते लक्ष्मी:, करमध्ये सरस्वती । कर मूले तु गोविन्द:, प्रभाते करदर्शनम ॥१॥ पृथ्वी…
हे हंसवाहिनी ज्ञानदायिनी
हे हंसवाहिनी ज्ञानदायिनी अम्ब विमल मति दे। अम्ब विमल मति दे॥ जग सिरमौर बनाएं भारत, वह…
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
सरस्वती वंदना या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता सा…
सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया
सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीयाअमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ।। कविकुलगुरु वाल्मीकि विरचिता…